Thursday, October 4, 2012

Sri Shikshashtakam

Cheto Darpana Marjanam Bhava Maha Dhavagni Nirvaapanam 
Shreyah Kairava Chandrikha Vitaranam Vidhya Vadhu Jeevanam
Anandam Bhudhi Vardhanam Prati Padam Purnamritaa Aswadanam
Sarvatma Snapanam Param Vijayatae Shri Krishna Sankeertanam.

Nam Nam Akari Bahudha Nija Sarva Shakti
Tat Rarpita Niyamitah Smarane Na Kalaha
Aeta Drishi Tava Krupa Bhagavan Mamapi
Dur Daivami Dri Shami Hajani Nanu Ragahah

Trina Dapi Sunichena 
Taror Api Sahish Nuna
Amani Na Mana Dena
Keertaniyah Sada Harihi 

Na Dhanam Na Janam Na Sundarim
Kavitam Va Jagadeesha Kamaye
Mama Janmani Janmani Eshvarae
Bhavatadu Bhaktir: Ahaitukeertayi. 

Ayi Nanda-Tanuja Nanda Tanuja Kinkaram
Patitam Mam Vishamae Bhavam Budham
Kripaya Tava Pada-Pankaja-
Sthita Dhuli Sa Sadrusham Vichintaya

Nayanam Galadashru Dharaya
Vadanam Gadgada Ruddhaya Gira
Pulakair Nichitam Vapuh Kada
Tava Nama-Grahane Bhavishyati

Yugayitam Nimae Shena 
Chakshusha Pravri shayitam 
Shunya Yitam Jagat Sarvam
Govinda-Vira Hae Na Maey.

Ashlishya Va Paada-Ratam Pinashtu Mam
A Darshanathu Marma-Hatam Karotu Vam
Yatha Tatha Va Vidadhatu Lampatah:
Mat-Prana-Nathas Thu Saeva Na Paraha 

Hare Krishna Hare Krishna
Krishna Krishna Hare Hare
Hare Rama Hare Rama
Rama Rama Hare Hare

No comments:

Post a Comment