Tuesday, February 3, 2015

Sri Rama Apaduddharaka Stotram

Apadam apaHataram Dataram Sarva Sampadam
Loka Bhi Ramam Sri Rama Bhuyo Bhuyo Namamyaham

Arthanam Arti ham tharam bhIthanam bhIthi nasanam
Dvishatam kaladamdam tam ramachandram namamyaham

Namah kodanda hastaya sandhi krutha sarayacha
kandita khila daitya rama yapan nivarine. :

rAmAya ramabadrAya
ramacandrAya vEdasey
raGunAdAya nAdAya sITAyah
pathaye namo namah: 

Agratah prushta tascaiva parsvatasca mahabalou
Akarna pUrna Danvanou rakshetam rama lakshmanou 

Sannaddhah kavachi khadgi chapa banadharo yuva
ghaccan mamagraTo nityam ramah pathu sau lakshmanah.

Roga nivArana stotram:

achyutAnanda govinda nAmoc chAraNa bheShajAt
nashyanti sakala rogahas satyam satyam vadAmyaham

achyutAnanda govinda viShNo nArAyanAmruta
rogAnme nAshayAsheShAna Ashu-dhanvantare hare

achyutAnanda govinda viShNo dhanvantare hare
vAsudevAkhilAnasya rogAn nAshAya nAshAya

achyutAnanta govinda Sacidananda Sasvathe
macceto ramatAm nityam dwacaru saranam buja

somanAtham vaidyanAtham dhanvantarimthAshvinau
etAn samsmaratah prAtaha vyAdhihi sparsha na vidyate

Satyam Satyam punah Satya mUddhrtya bhujam uchayate I
VedAt Sastram Param naasti na divam KesavAt param"

sharIrE jarjarI bhUtE vyAdhi grastE kalebarE
auShadham jAnhavI tOyam vaidyO nArAyaNO harih:

Alodya sarva shastrani vicharya cha punaha punahah:
Idamekam sunishpannam dhyeyo Narayano Harihi.
kAyena vAchA mana-sendri-yerva budh-yAtma nAva prakrutE swabhA-vath
karomi yad-yat sakalam parasmai narAya-nAyeti samarpayAmi.

yadakshara pada-bhrashTam mAtra hInmntu yad bhavet
tatsarvam kshyamyatAm deva nArAyaNa namostute

visarga bindu mAtrANi pada pAdAksharANi cha
nyUnAni chAti rik dhAni kshamasva purushottamah:

Anyatha sharanam nasti Twameva sharanam mama 
Tasmat karunya bhavena Raksha Raksha Janardhana

Hare Rama Hare Rama Rama Rama Hare HAre
HAre Krishna HAre KRishna krishna krishna HAre HAre

jale Vishnu , Sthale Vishnu , Vishnu ragAca mucyate
sattAvaram jangamam Vishnuh: sarvam vishnumayam jagat:

sarva-dharman parityajya 
mam ekam saranam vraja 
aham tvam sarva-papebhyo 
moksayisyami ma sucah

Om sarvam Sri Krishnarpanamasthu