Tuesday, July 15, 2014

Sri Kamakshi Stotram by Adi Shankaracharya

Kalpa-Anokaha_Pusspa_Jaala_Vilasan-Niilaa-lakaam Maatrkaam
Kaantaam Kan.ja_Dalekssannaam Kali_Mala_Pradhvamsiniim Kaalikaam 
Kaan.cii_Nuupura_Haara_Daama_Subhagaam KaaNcii_Purii_Naayikaam
Kaamaakssiim Kari_Kumbha_Sannibha_Kucaam Vande Mahesha_Priyaam 

Kaasha-Aabhaam-Shuka_Bhaasuraam Pravilasat_Koshaatakii_Sannibhaam

Candra-Arka-Anala_Locanaam Surucira-Alangkaara_Bhuussojjvalaam 
Brahma_Shriipati_Vaasava-[A]adi_Munibhih Samsevita-Angghri_Dvayaam
Kaamaakssiim Gaja_Raaja_Manda_Gamanaam Vande Mahesha_Priyaam 

Aim Kliim Saur-Iti Yaam Vadanti Munayas-Tattva-Artha_Ruupaam Paraam

Vaacaam Aadima_Kaarannam Hrdi Sadaa Dhyaayanti Yaam Yoginah 
Baalaam Phaala_Vilocanaam Nava_Japaa_Varnnaam Sussumna-ashritaam
Kaamaakssiim Kalita-Avatamsa_Subhagaam Vande Mahesha_Priyaam 

Yat_Paada-Ambuja_Rennu_Lesham Anisham Labdhvaa Vi-Dhatte Vidhir

Vishvam Tat Paripaati Vissnnur-Akhilam Yasyaah Prasaadaac-Ciram 
Rudrah Samharati Kssannaat Tad Akhilam Yan-Maayayaa Mohitah
Kaamaakssiim Ati_Citra_Caaru_Caritaam Vande Mahesha_Priyaam 

Suukssmaat Suukssma_Taraam Su-Lakssita_Tanum Kssaanta-Akssarair-Lakssitaam

Viikssaa_Shikssita_Raakssasaam Tri_Bhuvana_Kssemangkariim Akssayaam 
Saakssaal-Lakssanna_Lakssita-Akssara_Mayiim Daakssaayanniim Sakssinniim
Kaamaakssiim Shubha_Lakssannaih Su-Lalitaam Vande Mahesha_Priyaam 

Ongkaara-Angganna_Diipikaam Upanissat_Praasaada_Paaraavatiim

Aamnaaya-Ambudhi_Candrikaam Adha_Tamah_Pradhvamsa_Hamsa_Prabhaam 
Kaan.cii_Pattttanna_Pan.jara-Aantara_Shukiim Kaarunnya_Kalloliniim
Kaamaakssiim Shiva_Kaamaraaja_Mahissiim Vande Mahesha_Priyaam 

Hriingkaara-atmaka_Varnna_Maatra_Patthanaad Aindriim Shriyam Tanvatiim

Cin-Maatraam Bhuvaneshvariim Anudinam Bhikssaa_Pradaana_Kssamaam 
Vishva-Aghaugha_Nivaarinniim Vimaliniim Vishvambharaam Maatrkaam
Kaamaakssiim Paripuurnna_Candra_Vadanaam Vande Mahesha_Priyaam 

Vaag_Devii-ti Ca Yaam Vadanti Munayah Kssiira-Abdhi_Kanyeti Ca

Kssonnii_Bhrt_Tanayeti Ca Shruti_Giro Yaam Aamananti Sphuttam 
Eka-Aneka_Phala_Pradaam Bahu_Vidha-akaaraas-Tanuus-Tanvatiim
Kaamaakssiim Sakala-arti_Bhan.jana_Paraam Vande Mahesha_Priyaam 

Maayaam Aadim_Kaarannam Tri_Jagataam Aaraadhita-Angghri_Dvayaam

Aananda-Amrta_Vaari_Raashi_Nilayaam Vidyaam Vipash-Cid_Dhiyaam 
Maayaa_Maanussa_Ruupinniim Manni_Lasan-Madhyaam Mahaa-Maatrkaam
Kaamaakssiim Kari_Raaja_Manda_Gamanaam Vande Mahesha_Priyaam 

Kaantaa Kaama_dudhaa Kari-Indra_gamanaa Kaamaari_vaama-Angka_Gaa

Kalyaannii Kalita-Avataara_Subhagaa Kastuurikaa_Carcitaa
Kampaa_Tiira_Rasaala_Muula_Nilayaa Kaarunnya_Kallolinii
Kalyaannaani Karotu Me Bhagavatii KaaNcii_Purii Devataa 

No comments:

Post a Comment