Wednesday, July 16, 2014

Bhu suktham

bhumir bhUmnA dyaur varInaN tarikSaM mahitvA 
UpasthE te devyaditE agnim AnnA dayA yadadhe

AayaN gauh praSnira kramith dasanan mAtharam purah
Pitaram ca prayantsuvah.

TrIgim sad dhamAvi rajAti vAk-PataNgAya SiSriye
Pratyasya vaha dyubhih

ASya prAnAdapA-natyantas-cacarati rUcanA,
VyakhyAn mahISah suvah


YattvA kruddhah parUva-paman-yunA yadavar-tyAr
Sukalpa-magne tattava punastv-UdhI-payAmasi.

Yatte-mAnyu-parUp-tasya Prithivi-manud-dhvAse
AdityA viSve tad-devA Vasa-vaSca samAbharan.

Mano-jyotir-juSatA-mAjyam Vic-chinnam yajna-gimsami-mam dadhAtu.
Bruhaspatir-anutami-manno viSve devA iha mAda-yantAm. 



Om Santhih Santhih Santhih

dhanUr-dharAyai vidhmahe
sarvasIddhayai ca dhimahi
tanno dharA pracoodayAt

No comments:

Post a Comment