Thursday, March 28, 2013

Devya Aparadha Kshamapana Strotram/Bhavani Stuthi

Na Mantram No Yantram Tadapi Cha Na Jane Stuthimaho
Na Chah Vanam Dhyanam Tadapi Cha Na Jane Stuthikathah
Na Jane Mudraaste Tadapi Cha Na Jaanae Vilapanam
Param Jane Maatas Tvadanu Sharanam Klesa Haranam

Vidher Gyananaena Dravina Vira Henaala Satayah

Vidheya Sakyatvat Tava Charana Yor Ya Chutir Abhut
Tade Tat Ksant Avyam Janani Sakalod Dharini Shivae
Kuputro Jayaeta Kvachi Dapi Kumataa Na Bhavati.

Prthivyam Putraste Janani Bahavah Santi Saralah
Param Tesam Madhye Viralataralo Ham Tava Sutah
Madiyo Yam Tyagah Samuchitamidam No Tava Shivae
Kuputro Jayaeta Kvachi Dapi Kumataa Na Bhavati.

Jaganmatar Matas Tava Charana Saeva Na Rachita
Na Va Dattam Devi Dravina Mapi Bhuya Stava Maya
Tatha Pi Tvam Sneham Mayi Nirupa Mam Yat Pra Kuruse
Kuputro Jayaeta Kvachi Dapi Kumataa Na Bhavati.

Parit Yakta Deva Vividha Vidha Seva Kula Taya
Maya Pancha Geetaer Adhikam Apanite Tu Vayasi
Idaanim Chen Matas Tava Yadi Krupa Napi Bhavita
Niralambo Lambodara Janani Kam Yami Saranam.

Swapako Jalpako Bhavati Madhu Pa Kopamagira 
Nira tanko ranko viharati chiram koti kanakaih.
Tava Parne Karne Visati Manu Varnae Phalam Idam
Janah Ko Janite Janani Japaniyam Japa Vidhau

Chita Bhasmalaepo Garalam Asanam Dik Pata Dharo
Jata Dhan Kanthe Bhujaga Pati Haneer Pasupatih
Kapali Bhutego Bhajati Jagadeer Gaika Padavim
Bhavani Tvat Pani Grahana Paripaati Phalam Idam

Na Mokshas Yakanksa Bhava Vibhava Vanchapi Cha Na Me
Na Vijnana Paeksa Sasi Mukhi Sukhechchapi Na Punah
Atastvam Samyachae Janani Jananam Yaatu Mama Vai
Mrudani Rudarani Shiva Shiva Bhavaniti Japatah

Naraadhi Tasi Vidhina Vividho Pacharaih
Kim Ruksa Chintana Parair Na Krutam Vahcobhih
Shyame Twameva Yadi Kinchana May Yanathe
Dhatse Krupam Uchitam Amba Param Tavaiva

Phala Stuti:

Apatsu Magnah Smaranam Tvadiyam  Karomi Durge Karunar Navesi.
Nai Tachcha Thatvam Mama Bha Vayethah  Ksudha Trsarta Jananim Smaranti.

Jagadamba Vichitram Atra Kim  Paripurna Karunasti Chenmayi
Aparadha Param Para Param Na Hi  Maata Samu Peksate Sutam

Mat Samah Pataki Nasti Papaghni Tvat Sama Na Hi
Evam Nyatva Mahadevi Yatha Yogyam Tatha Guru

Iti Shrimath Shankaraacharyavirachitam
Devya Aparadha Kshamapana Stotram Sampoornam

No comments:

Post a Comment